महर्षि वेदव्यास ने ग्रहों की पीड़ा से मुक्ति के लिए नवग्रह स्तोत्र की रचना की इस स्तुति को जो भी व्यक्ति एकाग्रचित्त होकर दिन अथवा रात में इसका पाठ करता है, उसके समस्त विघ्न शांत हो जाते हैं। नवग्रह स्तोत्र का पाठ करने से दुःस्वप्नों का भी नाश होता है तथा पाठ करने वाले को अतुलनीय ऐश्वर्य एवं आरोग्य की प्राप्ति होती है. नवग्रह स्तोत्र का संपूर्ण पाठ करना चाहिए जिससे सभी ग्रहों का शुभ फल मिल सके . 

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम्।।

दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम्।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्।।

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम्।।

प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्।।

देवानां च ऋषीणां च गुरूं कांचनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।।

हिमकुन्दमृणालाभं दैत्यानां परमं गुरूम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्।।

नीलांजनसमाभासं रविपुत्रं यमाग्रजम्।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्।।

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्।।

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्।।

इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ।।

नरनारीनृपाणां च भवेद् दुःस्वप्ननाशनम्।
ऐश्रवर्यमतुलं तेषामारोग्यं पुष्टिवर्द्धनम्।।

ग्रहनक्षत्रजाः पीड़ास्तस्कराग्निसमुद्भवा:।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशय।।

इति श्रीवेदव्यासविरचितमादित्यादिनवग्रहस्तोत्रं सम्पूर्णम्।

यह भी पढ़ें : हनुमान (Hanuman)चालीसा पढ़ते समय ये गलतियां न करें 

error: Content is protected !!